NCERT Solutions for Class 8 Sanskrit Chapter 7 भारतजनताडहम् are provided here with simple step-by-step explanations. These solutions for भारतजनताडहम् are extremely popular among class 8 students for Sanskrit भारतजनताडहम् Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 8 Sanskrit Chapter 7 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 8 Sanskrit are prepared by experts and are 100% accurate.

Page No 46:

Question 1:

पाठे दत्तानांं पद्यानांं सस्वरवाचनं कुरुत–

Answer:

स्वयं अभ्यास करें

Page No 46:

Question 2:

प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) अहं वसुंधराम् किम मन्ये?
(ख) मम सहजा प्रकृति का अस्ति?
(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?

Answer:

(क) कुटुम्बं
(ख) मैत्री
(ग) कुलिशाद्
(घ) संसारम्

Page No 46:

Question 3:

प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–
(क) भारतजनताऽहम् कै: परिपूता अस्ति?
(ख) समं जगत् कथं मुग्धमस्ति?
(ग) अहं किं किं चिनोमि?
(घ) अहं कुत्र सदा दृश्ये
(ङ) समं जगत् कै: कै: मुग्धम् अस्ति?

Answer:

(क) भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्मि।
(ख) समं जगत् मम काव्यैः, गीतैः, नृत्यैश्च मुग्धम् अस्ति।
(ग) अहं प्रेयः श्रेयश्चोभयं चिनोमि।
(घ) अहं विश्वस्मिन् जगति सदा दृश्ये।
(ङ) समं जगत् मम गीतैः, नृत्यैः, काव्यैश्च मुग्धम् अस्ति।

Page No 46:

Question 4:

सन्धिविच्छेदं पूरयत–

(क) विनयोपेता = विनय + उपेता
(ख)  à¤•à¥à¤¸à¥à¤®à¤¾à¤¦à¤ªà¤¿ = .............. + ..............
(ग) चिनोम्युभयम् = चिनोमि + ..............
(घ) नृत्यैर्मुग्धम् = .............. + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ..............
(च) लोकक्रीडासक्ता = लोकक्रीडा + ..............

Answer:

(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमाद् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्घम् = नृत्यैः + मुग्घम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता



Page No 47:

Question 5:

विशेषण-विशेष्य पदानि मेलयत-

विशेषण-पदानि   विशेष्य-पदानि
     
सुकुमारा   जगत्
     
सहजा   संसारे
     
विश्वस्मिन्   भारतजनता
     
समम्   प्रकृति
     
समस्ते   जगति

Answer:

सुकुमारा भारतजनता

सहजा प्रकृतिः

विश्वस्मिन् जगति

समं जगत्

समस्ते संसारे

Page No 47:

Question 6:

समानार्थकानि पदानि मेलयत–
 

जगति   नदी
     
कुलिशात्   पृथ्वीम्
     
प्रकृति   संसारे
     
चक्षुषा   स्वभावः
     
तटिनी   व्रजात्
     
वसुंधराम्   नेत्रेण

Answer:

जगति - संसारे

कुलिशात् - व्रजात्

प्रक्रुतिः - स्वभावः

चक्षुषा - नेत्रेण

तटिनी - नदी

वसुन्धराम् - पृथ्वीम्



Page No 48:

Question 7:

उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत–
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुंधराम् कुटुम्बं न मन्ये।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।

Answer:

(क) न
(ख) आम्
(ग) न
(घ) न
(ङ) आम्



View NCERT Solutions for all chapters of Class 8