NCERT Solutions for Class 8 Sanskrit Chapter 10 नीतिनवीनतम् are provided here with simple step-by-step explanations. These solutions for नीतिनवीनतम् are extremely popular among class 8 students for Sanskrit नीतिनवीनतम् Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 8 Sanskrit Chapter 10 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 8 Sanskrit are prepared by experts and are 100% accurate.

Page No 71:

Question 1:

अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) नृणां संभवे कौ क्लेशं सहेते?
(ख) कीदृशं जलं पिबेत्?
(ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
(घ) कीदृशीं वाचं वदेत्?
(ङ) उद्यानम् कै: निनादैः रम्यम्?
(च) दुःखं किं भवति?
(छ) आत्मवशं किं भवति?
(ज) कीदृशं कर्म समाचरेत्?

Answer:

(क) मातापितरौ
(ख) वस्त्रपूतम्
(ग) मनुस्मृतेः
(घ) सत्यपूताम्
(ङ) उद्यानम् कै: निनादैः रम्यम्
(च) परवशम्
(छ) सुखम्
(ज) येन अन्तरात्मनः परितोषः भवेत्

Page No 71:

Question 2:

अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–
(क) पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
(ग) "त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?
(ङ) अभिवादनशीलस्य कानि व
(च) सर्वदा केषां प्रियं कुर्यात्?

Answer:

(क) सर्वं परवशं भवति दुःखम्, आत्मवशं च भवति सुखम्।
(ख) नृणां सम्भवे मातापितरौ यं क्लेशं सहेते न तस्य वर्षशतैः निष्कृतिः शक्या।
(ग) "त्रिषु तुष्टेषु तपः समाप्यते" - वाक्येऽस्मिन् त्रयः भवन्ति माता, पिता, आचार्यश्चेति।
(घ) अस्माभिः तादृशमेव कर्म करणीयं येन अस्माकम् अन्तरात्मनः परितोषः स्यात्।
(ङ) अभिवादनशीलस्य आयुः विद्या यशः बलं चेति चत्वारि वर्धन्ते।
(च) सर्वदा पितरोः आचार्यस्य च प्रियं कुर्यात्।

Page No 71:

Question 3:

स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
(क) वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
(ख) मनुष्यः सत्यपूतां वाचं वदेत्।
(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?
(घ) मातापितरौ नृणां सम्भवे भाषया क्लेशं सहेते।
(ङ) तयोः नित्यं प्रियं कुर्यात्।

Answer:

(क) कस्य आयुर्विद्या यशो बलं न बर्धन्ते?
(ख) मनुष्यः कीदृशीं वाचं वदेत्?
(ग) त्रिषु तुष्टेषु किं समाप्यते?
(घ) कौ नृणां सम्भवे भाषया क्लेशं सहेते?
(ङ) तयोः नित्यं किं कुर्यात्?



Page No 72:

Question 4:

संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
(क) विद्या

(ख) तपः

(ग) समाचरेत्

(घ) परितोष:

(ङ) नित्यम्

Answer:

(क) विद्या - विद्याविहीनः पशुभिः समानः।
(ख) तपः - ग्रामं निकषा तपश्चरति तापसः।
(ग) समाचरेत् - नित्यं गुरुसेवां समाचरेत्।
(घ) à¤ªà¤°à¤¿à¤¤à¥‹à¤·à¤ƒ - सन्ततेः सार्थकतायां पित्रोः सन्तोषः सञ्जायते।
(ङ) à¤¨à¤¿à¤¤à¥à¤¯à¤®à¥ - पठामि संस्कृतं नित्यम्।

Page No 72:

Question 5:

शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत–
(क) अभिवादनशीलस्य किमपि न वर्धते।
(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।
(ग) आत्मवशं तु सर्वमेव दुःखमस्ति।
(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।
(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।

Answer:

(क) न
(ख) आम्
(ग) न.
(घ) आम्
(ङ) आम्
(च) आम्

Page No 72:

Question 6:

समुचितपदेन रिक्तस्थानानि पूरयत–
(क) मातापित्रे: तपसः निष्कृतिः ................ कर्तुमशक्या। (दशवर्षैरपि/षष्टिः वर्षैरपि/वर्षशतैरपि)।
(ख) नित्यं वृद्धोपसेविनः ................ वर्धन्ते (चत्वारि/पञ्च/षट्)।
(ग) त्रिषु तुष्टेषु ................ सर्वं समाप्यते (जपः/तप/कर्म)।
(घ) एतत् विद्यात् ................ लक्षणं सुखदुःपयोः। (शरीरेण!समासेन/विस्तारेण)
(ङ) दृष्टिपूतम् न्यसेत् ................। (हस्तम्/पादम्/मुखम्)
(च) मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ........... कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम्)

Answer:

(क) वर्षशतैरपि
(ख) चत्वारि
(ग) तपः
(घ) समासेन
(ङ) पादम्
(च) प्रियम्

Page No 72:

Question 7:

मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत–
 

तावत् अपि एव यथा नित्यं यादृशम्

(क) तयोः ............ प्रियं कुर्यात्।
(ख) ............ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
(ग) वर्षशतैः ............ निष्कृतिः न कर्तुं शक्या।
(घ) तेषु ............ त्रिषु तुष्टेषु तपः समाप्यते।
(ङ) ............ राजा तथा प्रजा
(च) यावत् सफलः न भवति ............ परिश्रमं कुरु।

Answer:

(क) नित्यम्
(ख) यादृशम्
(ग) अपि
(घ) एव
(ङ) यथा
(च) तावत्



View NCERT Solutions for all chapters of Class 8