NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम् are provided here with simple step-by-step explanations. These solutions for डिजीभारतम् are extremely popular among class 8 students for Sanskrit डिजीभारतम् Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 8 Sanskrit Chapter 3 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 8 Sanskrit are prepared by experts and are 100% accurate.

Page No 15:

Question 1:

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

Answer:

(क) सम्पूर्णविश्वे
(ख) कालपरिवर्तनेन
(ग) रूप्यकाणाम्
(घ) कर्गदोद्योगे
(ङ) चलदूरभाषायन्त्रेण



Page No 16:

Question 2:

अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
(घ) वयम् कस्यां दिशि अग्रेसरामः?
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?

Answer:

(क) प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ख) संगणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तनं न्य़ूनतां यास्यति।
(ग) चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।
(घ) वयं डिजीभारतम् इत्यस्यां दिशि अग्रे सरामः।
(ङ) वस्त्रपुटके रूप्यकाणाम् आवस्यकता न भवति।

Page No 16:

Question 3:

रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति
(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः?

Answer:

(क) भोजपत्रोपरि किम् आरब्धम्?
(ख) लेखनार्थं कस्य आवस्यकतायाः अनुभूतिः न भविष्यति?
(ग) कुत्र कक्षं सुनिश्चितं भवेत्?
(घ) सर्वाणि पत्राणि कुत्र चलदूरभाषयन्त्रे सुरक्षितानि?
(ङ) वयं किमर्थं चिकित्सालयं गच्छामः?

Page No 16:

Question 4:

उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
 

यथा विशेषण विशेष्य
    संपूर्णे भारते
 
(क)  à¤®à¥Œà¤–िकम् (1) ज्ञानम्
(ख) मनोगताः (2) उपकारः
(ग) टंकिता (3) काले
(घ) महान् (4) विनिमयः
(ङ) मुद्राविहीनः (5) कार्याणि

Answer:

(क) मौखिकं ज्ञानम्

(ख) मनोगते काले

(ग) टंकितानि कार्याणि

(घ) महान् उपकारः

(ङ) मुद्राविहीनः विनिमयः



Page No 17:

Question 5:

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
 

पदस्य + अस्य
तालपत्र + उपरि
च + अतिष्ठत
कर्गद + उद्योगे
क्रय + अर्थम्
इति + अनयोः
उपचार + अर्थम्

Answer:

पदस्यास्य

तालपत्रोपरि

चातिष्ठत

कर्गदोद्योगे

क्रयार्थम्

इत्यनयोः

उपचारार्थम्

Page No 17:

Question 6:

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
 

यथा जिज्ञासा मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
  (क) आवश्यकता  
  (ख) सामग्री  
  (ग) पर्यावरण सुरक्षा  
  (घ) विश्रामगृहम्  

Answer:

(क) आवश्यकता - अद्यतने काले चलदूरवाण्याः अवश्यकता सर्वैर्रपि अनुभूयते।

(ख) सामग्री - रन्धनार्थं सामग्री आपणतः आनेतव्या।

(ग) पर्यावरणसुरक्षा - पर्यावरणसुरक्षायै अस्माभिः जागरूकैः भाव्यम्।

(घ) विश्रामगृहम् - सम्प्रति विश्रामगृहेषु प्रायशः डेविट्-कार्डमाध्यमेन रूप्यकाणि प्रदीयन्ते।

Page No 17:

Question 7:

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ............ पुस्तकं देहि। (छात्र)
(ख) अहम् ............. वस्त्राणि ददामि। (निर्धन)
(ग) .............. पठनं रोचते। (लता)
(घ) रमेशः ................. अलम्। (सुरेश)
(ङ) ................. नमः। (अध्यापक)

Answer:

(क) छात्राय पुस्तकं देहि।
(ख) अहं निर्धनाय वस्त्राणि ददामि।
(ग) लतायै पठनं रोचते।
(घ) रमेशः सुरेशाय अलम्।
(ङ). अध्यापकाय नमः



View NCERT Solutions for all chapters of Class 8