NCERT Solutions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः are provided here with simple step-by-step explanations. These solutions for सूक्तिस्तबकः are extremely popular among class 6 students for Sanskrit सूक्तिस्तबकः Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 6 Sanskrit Chapter 8 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 6 Sanskrit are prepared by experts and are 100% accurate.

Page No 49:

Question 1:

सर्वान् श्लोकान् सस्वरं गायत।

Answer:

विद्यार्थी इसे स्वयं गाएँ।

Page No 49:

Question 2:

श्लोकांशान् योजयत-

             क              ख
तस्मात् प्रियं हि वक्तव्यं   सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति   जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन   को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन   योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः   वचने का दरिद्रता।

Answer:

             क            ख 
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।
गच्छन् पिपीलको याति योजनानां शतान्यपि।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
किं भवेत् तेन पाठेन जीवने यो न सार्थकः।
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।

Page No 49:

Question 3:

प्रश्नानाम् उत्तराणि लिखत-
 

(क) सर्वे जन्तवः केन तुष्यन्ति?

(ख) पिककाकयोः भेदः कता भवति?

(ग) कः गच्छन् योजनानां शातन्यपि याति?

(घ) अस्माभिः किं वक्तव्यम्?

Answer:

(क) सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति?

(ख) पिककाकयोः भेदः वसंतसमये भवति।
 
(ग) पिपीलकः गच्छन् योजनानां शातन्यपि याति।
 
(घ) अस्माभिः प्रियं वक्तव्यम्।

Page No 49:

Question 4:

उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
 

(क) काकः कृष्णः न भवति।    
(ख) अस्माभिः प्रियं वक्तव्यम्।  
(ग) वसन्तसमये पिककाकयोः भेदः भवति।  
(घ) वैनतेयः पशुः अस्ति।  
(ङ) वचने दरिद्रता कर्त्तव्या।  

Answer:

(क) काकः कृष्णः न भवति।   न
(ख) अस्माभिः प्रियं वक्तव्यम्। आम्
(ग) वसन्तसमये पिककाकयोः भेदः भवति। आम्
(घ) वैनतेयः पशुः अस्ति। न
(ङ) वचने दरिद्रता कर्त्तव्या। आम्



Page No 50:

Question 5:

मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
 

ग्रन्थे कोकिलः गरुडः परिश्रमेण कथने
 
वचने   .....................
वैनतेयः   ......................
पुस्तके   ......................
उद्यमेन   ......................
पिकः   ......................

Answer:

वचने कथने
वैनतेयः गरुडः
पुस्तके ग्रन्थे
रवेः सूर्यस्य
पिकः कोकिलः

Page No 50:

Question 6:

विलोमपदानि योजयत-

क   ख
सार्थकः   आगच्छति
कृष्णः   श्वेतः
अनुक्तम्   सुप्तस्य
गच्छति   उक्तम्
जागृतस्य   निरर्थकः

Answer:

क   ख
सार्थकः   निरर्थकः
कृष्णः   श्वेतः
अनुक्तम्   उक्तम्
गच्छति   आगच्छति

जागृतस्य

 

सुप्तस्य



View NCERT Solutions for all chapters of Class 6