Anuched or essay on library in Sanskrit
मित्र,
हम आपको उत्त्तर लिखकर दे रहे हैँ।
1. मम गृहे एकम् पुस्तकालयं अस्ति।
2. तत् अतीव विशालम् अस्ति।
3. तत्र अनेकानि पुस्तकानि सन्ति।
4. ते पुस्तकानि विविधाः विषयानाम् संबंधिताः सन्ति।
5. मम पुस्तकालये उपविष्टाय समुचितं व्यवस्था अस्ति।
6. तत्र एकम् व्यजनम् अपि अस्ति।
7. तत्र ज्ञान-विज्ञानस्य पुस्तकानि अपि सन्ति।
8. अहम् तत्र प्रतिदिनम् अध्यापनम् करोमि।
9. मम मित्राणि अपि अत्र पठनाय आगच्छन्ति।
10. मम पुस्तकालय अति रोचकम् अस्ति।
हम आपको उत्त्तर लिखकर दे रहे हैँ।
1. मम गृहे एकम् पुस्तकालयं अस्ति।
2. तत् अतीव विशालम् अस्ति।
3. तत्र अनेकानि पुस्तकानि सन्ति।
4. ते पुस्तकानि विविधाः विषयानाम् संबंधिताः सन्ति।
5. मम पुस्तकालये उपविष्टाय समुचितं व्यवस्था अस्ति।
6. तत्र एकम् व्यजनम् अपि अस्ति।
7. तत्र ज्ञान-विज्ञानस्य पुस्तकानि अपि सन्ति।
8. अहम् तत्र प्रतिदिनम् अध्यापनम् करोमि।
9. मम मित्राणि अपि अत्र पठनाय आगच्छन्ति।
10. मम पुस्तकालय अति रोचकम् अस्ति।